B 198-13 Śrīvidyāpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 198/13
Title: Śrīvidyāpūjāvidhi
Dimensions: 21 x 9 cm x 41 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/603
Remarks:


Reel No. B 198-13 Inventory No.: 68991

Title Śrīvidyāpūjāvidhi

Author Vīrarāghavānandanātha

Subject Tantric Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper Thyasaphu

State complete

Size 21.0 x 9.0 cm

Folios 40

Lines per Folio 9

Foliation none

Date of Copying NS 823

Place of Deposit NAK

Accession No. 8/603

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrī-[[saṃ]]vidānaṃda[[nā]][thā]ya śivāya guru[[rū]]pine(!) ||

namo vedsāṃtavedyāya gurave buddhisākṣiṇe || 1 ||

kapolaniṣyandama⟨ṃ⟩dābudhārā

sa[ṃ]tarpitālivrajahus tatoghaiḥ ||(!)

udgīyamānaṃ girirājaputryāḥ

kāmeśvaraṃ [[ca]] hṛdi cintayāmi || 2 ||

samastavedaśāstraugha sāramuttārtha(!)saṃgrahaṃ ||

śrīvidyāmatra(!)padhyati(!) vyākāmi(!) yathāmatiḥ || 3 || (exp. 3t1–5)

«End: »

bahiḥ sūryāyārghya[ṃ] dattvā kṛtāñjali 2

ya i (!) japacchidraṃ yatchidra[ṃ](!) pūjane mama

sarvaṃ tadachi[[dra]]m astu śrīnāthasya prabhāvataḥ ||

ityachi[[dra]]m avadhārya mūlavidyāṃ daśadhā japitvā punaḥ ṣaḍa[ṃ]gaṃ vidhāya stotrapāṭhādikaṃ kuryāt (exp. 30t1–6)

«Colophon: »

iti nityapūjāvidhi[ḥ] || iti śrīmahāśupataparivrājakācāryavaryaśrīkapilanandanāthaśrīcaraṇaparicaryāparāyaṇena śrīmadvīrarāghavānandanāthena caritāyāṃ sakalataṃtrasāroddhṛtāyāṃ śrīmad abhinayavivekacaryāpūjāvidhinirūpaṇaṃ nāma caturthopadeśaḥ || śrīr astu || subhaṃ || (exp. 30t6–30b6)

… kāmeśvarisamayadevatā śrī○ || ❖ saṃvvata 823 māghaśuklatri(!)tīyā (!) tadine mahāpaṃca[[śī]]maṃtraṃ jāpyaṃ || (exp. 414–5)

Microfilm Details

Reel No. B 198/13

Date of Filming not indicated

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 13-01-2010

Bibliography